Declension table of vādyavidyā

Deva

FeminineSingularDualPlural
Nominativevādyavidyā vādyavidye vādyavidyāḥ
Vocativevādyavidye vādyavidye vādyavidyāḥ
Accusativevādyavidyām vādyavidye vādyavidyāḥ
Instrumentalvādyavidyayā vādyavidyābhyām vādyavidyābhiḥ
Dativevādyavidyāyai vādyavidyābhyām vādyavidyābhyaḥ
Ablativevādyavidyāyāḥ vādyavidyābhyām vādyavidyābhyaḥ
Genitivevādyavidyāyāḥ vādyavidyayoḥ vādyavidyānām
Locativevādyavidyāyām vādyavidyayoḥ vādyavidyāsu

Adverb -vādyavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria