Declension table of ?vādyavādakasāmagrī

Deva

FeminineSingularDualPlural
Nominativevādyavādakasāmagrī vādyavādakasāmagryau vādyavādakasāmagryaḥ
Vocativevādyavādakasāmagri vādyavādakasāmagryau vādyavādakasāmagryaḥ
Accusativevādyavādakasāmagrīm vādyavādakasāmagryau vādyavādakasāmagrīḥ
Instrumentalvādyavādakasāmagryā vādyavādakasāmagrībhyām vādyavādakasāmagrībhiḥ
Dativevādyavādakasāmagryai vādyavādakasāmagrībhyām vādyavādakasāmagrībhyaḥ
Ablativevādyavādakasāmagryāḥ vādyavādakasāmagrībhyām vādyavādakasāmagrībhyaḥ
Genitivevādyavādakasāmagryāḥ vādyavādakasāmagryoḥ vādyavādakasāmagrīṇām
Locativevādyavādakasāmagryām vādyavādakasāmagryoḥ vādyavādakasāmagrīṣu

Compound vādyavādakasāmagri - vādyavādakasāmagrī -

Adverb -vādyavādakasāmagri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria