Declension table of vādyamāna

Deva

NeuterSingularDualPlural
Nominativevādyamānam vādyamāne vādyamānāni
Vocativevādyamāna vādyamāne vādyamānāni
Accusativevādyamānam vādyamāne vādyamānāni
Instrumentalvādyamānena vādyamānābhyām vādyamānaiḥ
Dativevādyamānāya vādyamānābhyām vādyamānebhyaḥ
Ablativevādyamānāt vādyamānābhyām vādyamānebhyaḥ
Genitivevādyamānasya vādyamānayoḥ vādyamānānām
Locativevādyamāne vādyamānayoḥ vādyamāneṣu

Compound vādyamāna -

Adverb -vādyamānam -vādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria