Declension table of vādyamāna

Deva

MasculineSingularDualPlural
Nominativevādyamānaḥ vādyamānau vādyamānāḥ
Vocativevādyamāna vādyamānau vādyamānāḥ
Accusativevādyamānam vādyamānau vādyamānān
Instrumentalvādyamānena vādyamānābhyām vādyamānaiḥ vādyamānebhiḥ
Dativevādyamānāya vādyamānābhyām vādyamānebhyaḥ
Ablativevādyamānāt vādyamānābhyām vādyamānebhyaḥ
Genitivevādyamānasya vādyamānayoḥ vādyamānānām
Locativevādyamāne vādyamānayoḥ vādyamāneṣu

Compound vādyamāna -

Adverb -vādyamānam -vādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria