Declension table of ?vādyakara

Deva

MasculineSingularDualPlural
Nominativevādyakaraḥ vādyakarau vādyakarāḥ
Vocativevādyakara vādyakarau vādyakarāḥ
Accusativevādyakaram vādyakarau vādyakarān
Instrumentalvādyakareṇa vādyakarābhyām vādyakaraiḥ vādyakarebhiḥ
Dativevādyakarāya vādyakarābhyām vādyakarebhyaḥ
Ablativevādyakarāt vādyakarābhyām vādyakarebhyaḥ
Genitivevādyakarasya vādyakarayoḥ vādyakarāṇām
Locativevādyakare vādyakarayoḥ vādyakareṣu

Compound vādyakara -

Adverb -vādyakaram -vādyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria