Declension table of vādya

Deva

NeuterSingularDualPlural
Nominativevādyam vādye vādyāni
Vocativevādya vādye vādyāni
Accusativevādyam vādye vādyāni
Instrumentalvādyena vādyābhyām vādyaiḥ
Dativevādyāya vādyābhyām vādyebhyaḥ
Ablativevādyāt vādyābhyām vādyebhyaḥ
Genitivevādyasya vādyayoḥ vādyānām
Locativevādye vādyayoḥ vādyeṣu

Compound vādya -

Adverb -vādyam -vādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria