Declension table of vādya

Deva

MasculineSingularDualPlural
Nominativevādyaḥ vādyau vādyāḥ
Vocativevādya vādyau vādyāḥ
Accusativevādyam vādyau vādyān
Instrumentalvādyena vādyābhyām vādyaiḥ vādyebhiḥ
Dativevādyāya vādyābhyām vādyebhyaḥ
Ablativevādyāt vādyābhyām vādyebhyaḥ
Genitivevādyasya vādyayoḥ vādyānām
Locativevādye vādyayoḥ vādyeṣu

Compound vādya -

Adverb -vādyam -vādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria