Declension table of ?vādivāgīśvara

Deva

MasculineSingularDualPlural
Nominativevādivāgīśvaraḥ vādivāgīśvarau vādivāgīśvarāḥ
Vocativevādivāgīśvara vādivāgīśvarau vādivāgīśvarāḥ
Accusativevādivāgīśvaram vādivāgīśvarau vādivāgīśvarān
Instrumentalvādivāgīśvareṇa vādivāgīśvarābhyām vādivāgīśvaraiḥ vādivāgīśvarebhiḥ
Dativevādivāgīśvarāya vādivāgīśvarābhyām vādivāgīśvarebhyaḥ
Ablativevādivāgīśvarāt vādivāgīśvarābhyām vādivāgīśvarebhyaḥ
Genitivevādivāgīśvarasya vādivāgīśvarayoḥ vādivāgīśvarāṇām
Locativevādivāgīśvare vādivāgīśvarayoḥ vādivāgīśvareṣu

Compound vādivāgīśvara -

Adverb -vādivāgīśvaram -vādivāgīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria