Declension table of ?vāditavya

Deva

MasculineSingularDualPlural
Nominativevāditavyaḥ vāditavyau vāditavyāḥ
Vocativevāditavya vāditavyau vāditavyāḥ
Accusativevāditavyam vāditavyau vāditavyān
Instrumentalvāditavyena vāditavyābhyām vāditavyaiḥ vāditavyebhiḥ
Dativevāditavyāya vāditavyābhyām vāditavyebhyaḥ
Ablativevāditavyāt vāditavyābhyām vāditavyebhyaḥ
Genitivevāditavyasya vāditavyayoḥ vāditavyānām
Locativevāditavye vāditavyayoḥ vāditavyeṣu

Compound vāditavya -

Adverb -vāditavyam -vāditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria