Declension table of ?vāditavat

Deva

NeuterSingularDualPlural
Nominativevāditavat vāditavantī vāditavatī vāditavanti
Vocativevāditavat vāditavantī vāditavatī vāditavanti
Accusativevāditavat vāditavantī vāditavatī vāditavanti
Instrumentalvāditavatā vāditavadbhyām vāditavadbhiḥ
Dativevāditavate vāditavadbhyām vāditavadbhyaḥ
Ablativevāditavataḥ vāditavadbhyām vāditavadbhyaḥ
Genitivevāditavataḥ vāditavatoḥ vāditavatām
Locativevāditavati vāditavatoḥ vāditavatsu

Adverb -vāditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria