Declension table of ?vāditavat

Deva

MasculineSingularDualPlural
Nominativevāditavān vāditavantau vāditavantaḥ
Vocativevāditavan vāditavantau vāditavantaḥ
Accusativevāditavantam vāditavantau vāditavataḥ
Instrumentalvāditavatā vāditavadbhyām vāditavadbhiḥ
Dativevāditavate vāditavadbhyām vāditavadbhyaḥ
Ablativevāditavataḥ vāditavadbhyām vāditavadbhyaḥ
Genitivevāditavataḥ vāditavatoḥ vāditavatām
Locativevāditavati vāditavatoḥ vāditavatsu

Compound vāditavat -

Adverb -vāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria