Declension table of ?vāditā

Deva

FeminineSingularDualPlural
Nominativevāditā vādite vāditāḥ
Vocativevādite vādite vāditāḥ
Accusativevāditām vādite vāditāḥ
Instrumentalvāditayā vāditābhyām vāditābhiḥ
Dativevāditāyai vāditābhyām vāditābhyaḥ
Ablativevāditāyāḥ vāditābhyām vāditābhyaḥ
Genitivevāditāyāḥ vāditayoḥ vāditānām
Locativevāditāyām vāditayoḥ vāditāsu

Adverb -vāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria