Declension table of ?vādita

Deva

NeuterSingularDualPlural
Nominativevāditam vādite vāditāni
Vocativevādita vādite vāditāni
Accusativevāditam vādite vāditāni
Instrumentalvāditena vāditābhyām vāditaiḥ
Dativevāditāya vāditābhyām vāditebhyaḥ
Ablativevāditāt vāditābhyām vāditebhyaḥ
Genitivevāditasya vāditayoḥ vāditānām
Locativevādite vāditayoḥ vāditeṣu

Compound vādita -

Adverb -vāditam -vāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria