Declension table of ?vādinī

Deva

FeminineSingularDualPlural
Nominativevādinī vādinyau vādinyaḥ
Vocativevādini vādinyau vādinyaḥ
Accusativevādinīm vādinyau vādinīḥ
Instrumentalvādinyā vādinībhyām vādinībhiḥ
Dativevādinyai vādinībhyām vādinībhyaḥ
Ablativevādinyāḥ vādinībhyām vādinībhyaḥ
Genitivevādinyāḥ vādinyoḥ vādinīnām
Locativevādinyām vādinyoḥ vādinīṣu

Compound vādini - vādinī -

Adverb -vādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria