Declension table of ?vādikhaṇḍana

Deva

NeuterSingularDualPlural
Nominativevādikhaṇḍanam vādikhaṇḍane vādikhaṇḍanāni
Vocativevādikhaṇḍana vādikhaṇḍane vādikhaṇḍanāni
Accusativevādikhaṇḍanam vādikhaṇḍane vādikhaṇḍanāni
Instrumentalvādikhaṇḍanena vādikhaṇḍanābhyām vādikhaṇḍanaiḥ
Dativevādikhaṇḍanāya vādikhaṇḍanābhyām vādikhaṇḍanebhyaḥ
Ablativevādikhaṇḍanāt vādikhaṇḍanābhyām vādikhaṇḍanebhyaḥ
Genitivevādikhaṇḍanasya vādikhaṇḍanayoḥ vādikhaṇḍanānām
Locativevādikhaṇḍane vādikhaṇḍanayoḥ vādikhaṇḍaneṣu

Compound vādikhaṇḍana -

Adverb -vādikhaṇḍanam -vādikhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria