Declension table of ?vādikā

Deva

FeminineSingularDualPlural
Nominativevādikā vādike vādikāḥ
Vocativevādike vādike vādikāḥ
Accusativevādikām vādike vādikāḥ
Instrumentalvādikayā vādikābhyām vādikābhiḥ
Dativevādikāyai vādikābhyām vādikābhyaḥ
Ablativevādikāyāḥ vādikābhyām vādikābhyaḥ
Genitivevādikāyāḥ vādikayoḥ vādikānām
Locativevādikāyām vādikayoḥ vādikāsu

Adverb -vādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria