Declension table of ?vādika

Deva

MasculineSingularDualPlural
Nominativevādikaḥ vādikau vādikāḥ
Vocativevādika vādikau vādikāḥ
Accusativevādikam vādikau vādikān
Instrumentalvādikena vādikābhyām vādikaiḥ vādikebhiḥ
Dativevādikāya vādikābhyām vādikebhyaḥ
Ablativevādikāt vādikābhyām vādikebhyaḥ
Genitivevādikasya vādikayoḥ vādikānām
Locativevādike vādikayoḥ vādikeṣu

Compound vādika -

Adverb -vādikam -vādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria