Declension table of vādi

Deva

MasculineSingularDualPlural
Nominativevādiḥ vādī vādayaḥ
Vocativevāde vādī vādayaḥ
Accusativevādim vādī vādīn
Instrumentalvādinā vādibhyām vādibhiḥ
Dativevādaye vādibhyām vādibhyaḥ
Ablativevādeḥ vādibhyām vādibhyaḥ
Genitivevādeḥ vādyoḥ vādīnām
Locativevādau vādyoḥ vādiṣu

Compound vādi -

Adverb -vādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria