Declension table of ?vādhūyā

Deva

FeminineSingularDualPlural
Nominativevādhūyā vādhūye vādhūyāḥ
Vocativevādhūye vādhūye vādhūyāḥ
Accusativevādhūyām vādhūye vādhūyāḥ
Instrumentalvādhūyayā vādhūyābhyām vādhūyābhiḥ
Dativevādhūyāyai vādhūyābhyām vādhūyābhyaḥ
Ablativevādhūyāyāḥ vādhūyābhyām vādhūyābhyaḥ
Genitivevādhūyāyāḥ vādhūyayoḥ vādhūyānām
Locativevādhūyāyām vādhūyayoḥ vādhūyāsu

Adverb -vādhūyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria