Declension table of ?vādhūna

Deva

MasculineSingularDualPlural
Nominativevādhūnaḥ vādhūnau vādhūnāḥ
Vocativevādhūna vādhūnau vādhūnāḥ
Accusativevādhūnam vādhūnau vādhūnān
Instrumentalvādhūnena vādhūnābhyām vādhūnaiḥ vādhūnebhiḥ
Dativevādhūnāya vādhūnābhyām vādhūnebhyaḥ
Ablativevādhūnāt vādhūnābhyām vādhūnebhyaḥ
Genitivevādhūnasya vādhūnayoḥ vādhūnānām
Locativevādhūne vādhūnayoḥ vādhūneṣu

Compound vādhūna -

Adverb -vādhūnam -vādhūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria