Declension table of ?vādhū

Deva

FeminineSingularDualPlural
Nominativevādhūḥ vādhvau vādhvaḥ
Vocativevādhu vādhvau vādhvaḥ
Accusativevādhūm vādhvau vādhūḥ
Instrumentalvādhvā vādhūbhyām vādhūbhiḥ
Dativevādhvai vādhūbhyām vādhūbhyaḥ
Ablativevādhvāḥ vādhūbhyām vādhūbhyaḥ
Genitivevādhvāḥ vādhvoḥ vādhūnām
Locativevādhvām vādhvoḥ vādhūṣu

Compound vādhu - vādhū -

Adverb -vādhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria