Declension table of ?vādhukya

Deva

NeuterSingularDualPlural
Nominativevādhukyam vādhukye vādhukyāni
Vocativevādhukya vādhukye vādhukyāni
Accusativevādhukyam vādhukye vādhukyāni
Instrumentalvādhukyena vādhukyābhyām vādhukyaiḥ
Dativevādhukyāya vādhukyābhyām vādhukyebhyaḥ
Ablativevādhukyāt vādhukyābhyām vādhukyebhyaḥ
Genitivevādhukyasya vādhukyayoḥ vādhukyānām
Locativevādhukye vādhukyayoḥ vādhukyeṣu

Compound vādhukya -

Adverb -vādhukyam -vādhukyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria