Declension table of ?vādhavaka

Deva

NeuterSingularDualPlural
Nominativevādhavakam vādhavake vādhavakāni
Vocativevādhavaka vādhavake vādhavakāni
Accusativevādhavakam vādhavake vādhavakāni
Instrumentalvādhavakena vādhavakābhyām vādhavakaiḥ
Dativevādhavakāya vādhavakābhyām vādhavakebhyaḥ
Ablativevādhavakāt vādhavakābhyām vādhavakebhyaḥ
Genitivevādhavakasya vādhavakayoḥ vādhavakānām
Locativevādhavake vādhavakayoḥ vādhavakeṣu

Compound vādhavaka -

Adverb -vādhavakam -vādhavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria