Declension table of ?vādhaula

Deva

MasculineSingularDualPlural
Nominativevādhaulaḥ vādhaulau vādhaulāḥ
Vocativevādhaula vādhaulau vādhaulāḥ
Accusativevādhaulam vādhaulau vādhaulān
Instrumentalvādhaulena vādhaulābhyām vādhaulaiḥ vādhaulebhiḥ
Dativevādhaulāya vādhaulābhyām vādhaulebhyaḥ
Ablativevādhaulāt vādhaulābhyām vādhaulebhyaḥ
Genitivevādhaulasya vādhaulayoḥ vādhaulānām
Locativevādhaule vādhaulayoḥ vādhauleṣu

Compound vādhaula -

Adverb -vādhaulam -vādhaulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria