Declension table of ?vādgala

Deva

NeuterSingularDualPlural
Nominativevādgalam vādgale vādgalāni
Vocativevādgala vādgale vādgalāni
Accusativevādgalam vādgale vādgalāni
Instrumentalvādgalena vādgalābhyām vādgalaiḥ
Dativevādgalāya vādgalābhyām vādgalebhyaḥ
Ablativevādgalāt vādgalābhyām vādgalebhyaḥ
Genitivevādgalasya vādgalayoḥ vādgalānām
Locativevādgale vādgalayoḥ vādgaleṣu

Compound vādgala -

Adverb -vādgalam -vādgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria