Declension table of ?vādayuddhapradhānā

Deva

FeminineSingularDualPlural
Nominativevādayuddhapradhānā vādayuddhapradhāne vādayuddhapradhānāḥ
Vocativevādayuddhapradhāne vādayuddhapradhāne vādayuddhapradhānāḥ
Accusativevādayuddhapradhānām vādayuddhapradhāne vādayuddhapradhānāḥ
Instrumentalvādayuddhapradhānayā vādayuddhapradhānābhyām vādayuddhapradhānābhiḥ
Dativevādayuddhapradhānāyai vādayuddhapradhānābhyām vādayuddhapradhānābhyaḥ
Ablativevādayuddhapradhānāyāḥ vādayuddhapradhānābhyām vādayuddhapradhānābhyaḥ
Genitivevādayuddhapradhānāyāḥ vādayuddhapradhānayoḥ vādayuddhapradhānānām
Locativevādayuddhapradhānāyām vādayuddhapradhānayoḥ vādayuddhapradhānāsu

Adverb -vādayuddhapradhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria