Declension table of ?vādayuddhapradhāna

Deva

MasculineSingularDualPlural
Nominativevādayuddhapradhānaḥ vādayuddhapradhānau vādayuddhapradhānāḥ
Vocativevādayuddhapradhāna vādayuddhapradhānau vādayuddhapradhānāḥ
Accusativevādayuddhapradhānam vādayuddhapradhānau vādayuddhapradhānān
Instrumentalvādayuddhapradhānena vādayuddhapradhānābhyām vādayuddhapradhānaiḥ vādayuddhapradhānebhiḥ
Dativevādayuddhapradhānāya vādayuddhapradhānābhyām vādayuddhapradhānebhyaḥ
Ablativevādayuddhapradhānāt vādayuddhapradhānābhyām vādayuddhapradhānebhyaḥ
Genitivevādayuddhapradhānasya vādayuddhapradhānayoḥ vādayuddhapradhānānām
Locativevādayuddhapradhāne vādayuddhapradhānayoḥ vādayuddhapradhāneṣu

Compound vādayuddhapradhāna -

Adverb -vādayuddhapradhānam -vādayuddhapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria