Declension table of ?vādayuddha

Deva

NeuterSingularDualPlural
Nominativevādayuddham vādayuddhe vādayuddhāni
Vocativevādayuddha vādayuddhe vādayuddhāni
Accusativevādayuddham vādayuddhe vādayuddhāni
Instrumentalvādayuddhena vādayuddhābhyām vādayuddhaiḥ
Dativevādayuddhāya vādayuddhābhyām vādayuddhebhyaḥ
Ablativevādayuddhāt vādayuddhābhyām vādayuddhebhyaḥ
Genitivevādayuddhasya vādayuddhayoḥ vādayuddhānām
Locativevādayuddhe vādayuddhayoḥ vādayuddheṣu

Compound vādayuddha -

Adverb -vādayuddham -vādayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria