Declension table of ?vādayitavya

Deva

NeuterSingularDualPlural
Nominativevādayitavyam vādayitavye vādayitavyāni
Vocativevādayitavya vādayitavye vādayitavyāni
Accusativevādayitavyam vādayitavye vādayitavyāni
Instrumentalvādayitavyena vādayitavyābhyām vādayitavyaiḥ
Dativevādayitavyāya vādayitavyābhyām vādayitavyebhyaḥ
Ablativevādayitavyāt vādayitavyābhyām vādayitavyebhyaḥ
Genitivevādayitavyasya vādayitavyayoḥ vādayitavyānām
Locativevādayitavye vādayitavyayoḥ vādayitavyeṣu

Compound vādayitavya -

Adverb -vādayitavyam -vādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria