Declension table of ?vādayitavya

Deva

MasculineSingularDualPlural
Nominativevādayitavyaḥ vādayitavyau vādayitavyāḥ
Vocativevādayitavya vādayitavyau vādayitavyāḥ
Accusativevādayitavyam vādayitavyau vādayitavyān
Instrumentalvādayitavyena vādayitavyābhyām vādayitavyaiḥ vādayitavyebhiḥ
Dativevādayitavyāya vādayitavyābhyām vādayitavyebhyaḥ
Ablativevādayitavyāt vādayitavyābhyām vādayitavyebhyaḥ
Genitivevādayitavyasya vādayitavyayoḥ vādayitavyānām
Locativevādayitavye vādayitavyayoḥ vādayitavyeṣu

Compound vādayitavya -

Adverb -vādayitavyam -vādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria