Declension table of ?vādayiṣyat

Deva

MasculineSingularDualPlural
Nominativevādayiṣyan vādayiṣyantau vādayiṣyantaḥ
Vocativevādayiṣyan vādayiṣyantau vādayiṣyantaḥ
Accusativevādayiṣyantam vādayiṣyantau vādayiṣyataḥ
Instrumentalvādayiṣyatā vādayiṣyadbhyām vādayiṣyadbhiḥ
Dativevādayiṣyate vādayiṣyadbhyām vādayiṣyadbhyaḥ
Ablativevādayiṣyataḥ vādayiṣyadbhyām vādayiṣyadbhyaḥ
Genitivevādayiṣyataḥ vādayiṣyatoḥ vādayiṣyatām
Locativevādayiṣyati vādayiṣyatoḥ vādayiṣyatsu

Compound vādayiṣyat -

Adverb -vādayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria