सुबन्तावली ?वादयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावादयिष्यन्ती वादयिष्यन्त्यौ वादयिष्यन्त्यः
सम्बोधनम्वादयिष्यन्ति वादयिष्यन्त्यौ वादयिष्यन्त्यः
द्वितीयावादयिष्यन्तीम् वादयिष्यन्त्यौ वादयिष्यन्तीः
तृतीयावादयिष्यन्त्या वादयिष्यन्तीभ्याम् वादयिष्यन्तीभिः
चतुर्थीवादयिष्यन्त्यै वादयिष्यन्तीभ्याम् वादयिष्यन्तीभ्यः
पञ्चमीवादयिष्यन्त्याः वादयिष्यन्तीभ्याम् वादयिष्यन्तीभ्यः
षष्ठीवादयिष्यन्त्याः वादयिष्यन्त्योः वादयिष्यन्तीनाम्
सप्तमीवादयिष्यन्त्याम् वादयिष्यन्त्योः वादयिष्यन्तीषु

समास वादयिष्यन्ति वादयिष्यन्ती

अव्यय ॰वादयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria