Declension table of ?vādayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevādayiṣyantī vādayiṣyantyau vādayiṣyantyaḥ
Vocativevādayiṣyanti vādayiṣyantyau vādayiṣyantyaḥ
Accusativevādayiṣyantīm vādayiṣyantyau vādayiṣyantīḥ
Instrumentalvādayiṣyantyā vādayiṣyantībhyām vādayiṣyantībhiḥ
Dativevādayiṣyantyai vādayiṣyantībhyām vādayiṣyantībhyaḥ
Ablativevādayiṣyantyāḥ vādayiṣyantībhyām vādayiṣyantībhyaḥ
Genitivevādayiṣyantyāḥ vādayiṣyantyoḥ vādayiṣyantīnām
Locativevādayiṣyantyām vādayiṣyantyoḥ vādayiṣyantīṣu

Compound vādayiṣyanti - vādayiṣyantī -

Adverb -vādayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria