Declension table of ?vādayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevādayiṣyamāṇā vādayiṣyamāṇe vādayiṣyamāṇāḥ
Vocativevādayiṣyamāṇe vādayiṣyamāṇe vādayiṣyamāṇāḥ
Accusativevādayiṣyamāṇām vādayiṣyamāṇe vādayiṣyamāṇāḥ
Instrumentalvādayiṣyamāṇayā vādayiṣyamāṇābhyām vādayiṣyamāṇābhiḥ
Dativevādayiṣyamāṇāyai vādayiṣyamāṇābhyām vādayiṣyamāṇābhyaḥ
Ablativevādayiṣyamāṇāyāḥ vādayiṣyamāṇābhyām vādayiṣyamāṇābhyaḥ
Genitivevādayiṣyamāṇāyāḥ vādayiṣyamāṇayoḥ vādayiṣyamāṇānām
Locativevādayiṣyamāṇāyām vādayiṣyamāṇayoḥ vādayiṣyamāṇāsu

Adverb -vādayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria