Declension table of ?vādayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevādayiṣyamāṇam vādayiṣyamāṇe vādayiṣyamāṇāni
Vocativevādayiṣyamāṇa vādayiṣyamāṇe vādayiṣyamāṇāni
Accusativevādayiṣyamāṇam vādayiṣyamāṇe vādayiṣyamāṇāni
Instrumentalvādayiṣyamāṇena vādayiṣyamāṇābhyām vādayiṣyamāṇaiḥ
Dativevādayiṣyamāṇāya vādayiṣyamāṇābhyām vādayiṣyamāṇebhyaḥ
Ablativevādayiṣyamāṇāt vādayiṣyamāṇābhyām vādayiṣyamāṇebhyaḥ
Genitivevādayiṣyamāṇasya vādayiṣyamāṇayoḥ vādayiṣyamāṇānām
Locativevādayiṣyamāṇe vādayiṣyamāṇayoḥ vādayiṣyamāṇeṣu

Compound vādayiṣyamāṇa -

Adverb -vādayiṣyamāṇam -vādayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria