Declension table of ?vādayat

Deva

NeuterSingularDualPlural
Nominativevādayat vādayantī vādayatī vādayanti
Vocativevādayat vādayantī vādayatī vādayanti
Accusativevādayat vādayantī vādayatī vādayanti
Instrumentalvādayatā vādayadbhyām vādayadbhiḥ
Dativevādayate vādayadbhyām vādayadbhyaḥ
Ablativevādayataḥ vādayadbhyām vādayadbhyaḥ
Genitivevādayataḥ vādayatoḥ vādayatām
Locativevādayati vādayatoḥ vādayatsu

Adverb -vādayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria