Declension table of ?vādayat

Deva

MasculineSingularDualPlural
Nominativevādayan vādayantau vādayantaḥ
Vocativevādayan vādayantau vādayantaḥ
Accusativevādayantam vādayantau vādayataḥ
Instrumentalvādayatā vādayadbhyām vādayadbhiḥ
Dativevādayate vādayadbhyām vādayadbhyaḥ
Ablativevādayataḥ vādayadbhyām vādayadbhyaḥ
Genitivevādayataḥ vādayatoḥ vādayatām
Locativevādayati vādayatoḥ vādayatsu

Compound vādayat -

Adverb -vādayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria