Declension table of ?vādayamānā

Deva

FeminineSingularDualPlural
Nominativevādayamānā vādayamāne vādayamānāḥ
Vocativevādayamāne vādayamāne vādayamānāḥ
Accusativevādayamānām vādayamāne vādayamānāḥ
Instrumentalvādayamānayā vādayamānābhyām vādayamānābhiḥ
Dativevādayamānāyai vādayamānābhyām vādayamānābhyaḥ
Ablativevādayamānāyāḥ vādayamānābhyām vādayamānābhyaḥ
Genitivevādayamānāyāḥ vādayamānayoḥ vādayamānānām
Locativevādayamānāyām vādayamānayoḥ vādayamānāsu

Adverb -vādayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria