Declension table of ?vādayamāna

Deva

NeuterSingularDualPlural
Nominativevādayamānam vādayamāne vādayamānāni
Vocativevādayamāna vādayamāne vādayamānāni
Accusativevādayamānam vādayamāne vādayamānāni
Instrumentalvādayamānena vādayamānābhyām vādayamānaiḥ
Dativevādayamānāya vādayamānābhyām vādayamānebhyaḥ
Ablativevādayamānāt vādayamānābhyām vādayamānebhyaḥ
Genitivevādayamānasya vādayamānayoḥ vādayamānānām
Locativevādayamāne vādayamānayoḥ vādayamāneṣu

Compound vādayamāna -

Adverb -vādayamānam -vādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria