Declension table of ?vādavivāda

Deva

MasculineSingularDualPlural
Nominativevādavivādaḥ vādavivādau vādavivādāḥ
Vocativevādavivāda vādavivādau vādavivādāḥ
Accusativevādavivādam vādavivādau vādavivādān
Instrumentalvādavivādena vādavivādābhyām vādavivādaiḥ vādavivādebhiḥ
Dativevādavivādāya vādavivādābhyām vādavivādebhyaḥ
Ablativevādavivādāt vādavivādābhyām vādavivādebhyaḥ
Genitivevādavivādasya vādavivādayoḥ vādavivādānām
Locativevādavivāde vādavivādayoḥ vādavivādeṣu

Compound vādavivāda -

Adverb -vādavivādam -vādavivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria