सुबन्तावली ?वादरत

Roma

नपुंसकम्एकद्विबहु
प्रथमावादरतम् वादरते वादरतानि
सम्बोधनम्वादरत वादरते वादरतानि
द्वितीयावादरतम् वादरते वादरतानि
तृतीयावादरतेन वादरताभ्याम् वादरतैः
चतुर्थीवादरताय वादरताभ्याम् वादरतेभ्यः
पञ्चमीवादरतात् वादरताभ्याम् वादरतेभ्यः
षष्ठीवादरतस्य वादरतयोः वादरतानाम्
सप्तमीवादरते वादरतयोः वादरतेषु

समास वादरत

अव्यय ॰वादरतम् ॰वादरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria