Declension table of vādanyāya

Deva

MasculineSingularDualPlural
Nominativevādanyāyaḥ vādanyāyau vādanyāyāḥ
Vocativevādanyāya vādanyāyau vādanyāyāḥ
Accusativevādanyāyam vādanyāyau vādanyāyān
Instrumentalvādanyāyena vādanyāyābhyām vādanyāyaiḥ vādanyāyebhiḥ
Dativevādanyāyāya vādanyāyābhyām vādanyāyebhyaḥ
Ablativevādanyāyāt vādanyāyābhyām vādanyāyebhyaḥ
Genitivevādanyāyasya vādanyāyayoḥ vādanyāyānām
Locativevādanyāye vādanyāyayoḥ vādanyāyeṣu

Compound vādanyāya -

Adverb -vādanyāyam -vādanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria