Declension table of ?vādanīyā

Deva

FeminineSingularDualPlural
Nominativevādanīyā vādanīye vādanīyāḥ
Vocativevādanīye vādanīye vādanīyāḥ
Accusativevādanīyām vādanīye vādanīyāḥ
Instrumentalvādanīyayā vādanīyābhyām vādanīyābhiḥ
Dativevādanīyāyai vādanīyābhyām vādanīyābhyaḥ
Ablativevādanīyāyāḥ vādanīyābhyām vādanīyābhyaḥ
Genitivevādanīyāyāḥ vādanīyayoḥ vādanīyānām
Locativevādanīyāyām vādanīyayoḥ vādanīyāsu

Adverb -vādanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria