Declension table of ?vādanīya

Deva

NeuterSingularDualPlural
Nominativevādanīyam vādanīye vādanīyāni
Vocativevādanīya vādanīye vādanīyāni
Accusativevādanīyam vādanīye vādanīyāni
Instrumentalvādanīyena vādanīyābhyām vādanīyaiḥ
Dativevādanīyāya vādanīyābhyām vādanīyebhyaḥ
Ablativevādanīyāt vādanīyābhyām vādanīyebhyaḥ
Genitivevādanīyasya vādanīyayoḥ vādanīyānām
Locativevādanīye vādanīyayoḥ vādanīyeṣu

Compound vādanīya -

Adverb -vādanīyam -vādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria