Declension table of vādanā

Deva

FeminineSingularDualPlural
Nominativevādanā vādane vādanāḥ
Vocativevādane vādane vādanāḥ
Accusativevādanām vādane vādanāḥ
Instrumentalvādanayā vādanābhyām vādanābhiḥ
Dativevādanāyai vādanābhyām vādanābhyaḥ
Ablativevādanāyāḥ vādanābhyām vādanābhyaḥ
Genitivevādanāyāḥ vādanayoḥ vādanānām
Locativevādanāyām vādanayoḥ vādanāsu

Adverb -vādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria