Declension table of vādana

Deva

NeuterSingularDualPlural
Nominativevādanam vādane vādanāni
Vocativevādana vādane vādanāni
Accusativevādanam vādane vādanāni
Instrumentalvādanena vādanābhyām vādanaiḥ
Dativevādanāya vādanābhyām vādanebhyaḥ
Ablativevādanāt vādanābhyām vādanebhyaḥ
Genitivevādanasya vādanayoḥ vādanānām
Locativevādane vādanayoḥ vādaneṣu

Compound vādana -

Adverb -vādanam -vādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria