Declension table of ?vādamañjarī

Deva

FeminineSingularDualPlural
Nominativevādamañjarī vādamañjaryau vādamañjaryaḥ
Vocativevādamañjari vādamañjaryau vādamañjaryaḥ
Accusativevādamañjarīm vādamañjaryau vādamañjarīḥ
Instrumentalvādamañjaryā vādamañjarībhyām vādamañjarībhiḥ
Dativevādamañjaryai vādamañjarībhyām vādamañjarībhyaḥ
Ablativevādamañjaryāḥ vādamañjarībhyām vādamañjarībhyaḥ
Genitivevādamañjaryāḥ vādamañjaryoḥ vādamañjarīṇām
Locativevādamañjaryām vādamañjaryoḥ vādamañjarīṣu

Compound vādamañjari - vādamañjarī -

Adverb -vādamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria