Declension table of vādakathā

Deva

FeminineSingularDualPlural
Nominativevādakathā vādakathe vādakathāḥ
Vocativevādakathe vādakathe vādakathāḥ
Accusativevādakathām vādakathe vādakathāḥ
Instrumentalvādakathayā vādakathābhyām vādakathābhiḥ
Dativevādakathāyai vādakathābhyām vādakathābhyaḥ
Ablativevādakathāyāḥ vādakathābhyām vādakathābhyaḥ
Genitivevādakathāyāḥ vādakathayoḥ vādakathānām
Locativevādakathāyām vādakathayoḥ vādakathāsu

Adverb -vādakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria