Declension table of vādaka

Deva

MasculineSingularDualPlural
Nominativevādakaḥ vādakau vādakāḥ
Vocativevādaka vādakau vādakāḥ
Accusativevādakam vādakau vādakān
Instrumentalvādakena vādakābhyām vādakaiḥ vādakebhiḥ
Dativevādakāya vādakābhyām vādakebhyaḥ
Ablativevādakāt vādakābhyām vādakebhyaḥ
Genitivevādakasya vādakayoḥ vādakānām
Locativevādake vādakayoḥ vādakeṣu

Compound vādaka -

Adverb -vādakam -vādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria