Declension table of ?vādagrantha

Deva

MasculineSingularDualPlural
Nominativevādagranthaḥ vādagranthau vādagranthāḥ
Vocativevādagrantha vādagranthau vādagranthāḥ
Accusativevādagrantham vādagranthau vādagranthān
Instrumentalvādagranthena vādagranthābhyām vādagranthaiḥ vādagranthebhiḥ
Dativevādagranthāya vādagranthābhyām vādagranthebhyaḥ
Ablativevādagranthāt vādagranthābhyām vādagranthebhyaḥ
Genitivevādagranthasya vādagranthayoḥ vādagranthānām
Locativevādagranthe vādagranthayoḥ vādagrantheṣu

Compound vādagrantha -

Adverb -vādagrantham -vādagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria